What's in this page? Expand?
Edit me

दवानलः


अक्र॑न्दद् अ॒ग्निः स्त॒नय॑न्निव॒ द्यौः
क्षामा॒ (=पृथिवीं) रेरि॑हद् (=आस्वादयन्) वी॒रुधः॑ (={वृक्ष}गुल्मान्) सम॒ञ्जन्न् ।
स॒द्यो ज॑ज्ञा॒नो {दावानलः} वि हीम् इ॒द्धो
अख्य॒दा रोद॑सी भा॒नुना॑ भात्य॒न्तः ।

उ॒शिक् (=कामयिता) पा॑व॒को अ॑र॒तिः (=गन्ता) सु॑मे॒धा
मर्ते॑ष्व॒ग्निर॒मृतो॒ निधा॑यि ।
इय॑र्ति (=गमयति) धू॒मम॑रु॒षम् (=महत्) भरि॑भ्र॒द्
उच्छु॒क्रेण॑ शो॒चिषा॒ द्यामिन॑क्षत् (=दीपयत्)